從科學出發,何時能還家?分享 http://blog.sciencenet.cn/u/jiangjinsong 科學,俺的名字叫科學!

博文

感人的、无敌的《慈经》!

已有 4636 次阅读 2013-10-6 14:27 |个人分类:科學宗教|系统分类:科普集锦| 动物保护, 慈悲, 慈经

http://buddha.goodweb.cn/music/musicdownload_all/musicdownload/cjing_huanghy.mp3

 

《慈经》

愿我无敌意,无危险,愿我无精神的痛苦,愿我无身体的痛苦,愿我保持快乐。

愿我的父母亲,我的导师,亲戚和朋友,我的同修,无敌意,无危险,无精神的痛苦,无身体的痛苦,愿他们保持快乐。

愿在这寺庙的所有修禅者,无敌意,无危险,无精神的痛苦,无身体的痛苦,愿他们保持快乐。

愿在这寺庙的比丘,比丘尼,男教徒,女教徒,无敌意,无危险,无精神的痛苦,无身体的痛苦,愿他们保持快乐。

愿我们的护法神,在这寺庙的,在这住所的,在这范围的,愿所有的护法神,无敌意,无危险,无精神的痛苦,无身体的痛苦,愿他们保持快乐。

愿一切众生,一切活着的众生,一切有形体的众生,一切有人相的众生,一切有身躯的众生,所有雌性的,所有雄性的,所有圣者,所有非圣者,所有天神,所有人类,所有苦道中的众生,无敌意,无危险,无精神的痛苦,无身体的痛苦,愿它们保持快乐。

愿一切众生脱离痛苦,愿它们不失去依正当途径所获取的一切,愿它们依照个人所造的因果而受生。 在东方的,在西方的,在北方的,在南方的,在东南方的,在西北方的,在东北方的,在西南方的,在下方的,在上方的。

愿一切众生,一切活着的众生,一切有形体的众生,一切有人相的众生,一切有身躯的众生,所有雌性的,所有雄性的,所有圣者,所有非圣者,所有天神,所有人类,所有苦道中的众生,愿它们无敌意,无危险,无精神的痛苦,无身体的痛苦,愿它们保持快乐。

愿一切众生脱离痛苦,愿它们不失去依正当途径所获取的一切,愿它们依照个人所造的因果而受生。

上至最高的天众,下至苦道中的众生,在三界的众生,所有在陆地上生存的众生,愿它们无精神的痛苦,无敌意,愿它们无身体的痛苦,无危险。

上至最高的天众,下至苦道中的众生,在三界的众生,所有在水中生存的众生,愿它们无精神的痛苦,无敌意,愿它们无身体的痛苦,无危险。

上至最高的天众,下至苦道中的众生,在三界的众生,所有在空中生存的众生,愿它们无精神的痛苦,无敌意,愿它们无身体的痛苦,无危险。

 

 

《慈经》巴利文:
samanera ca
upasaka - upasikaya ca
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
Amhakam catupaccaya - dayaka
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
Amhakam arakkha devata
Ismasmim vihare
Ismasmim avase
Ismasmim arame
arakkha devata
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
Sabbe satta
sabbe pana
sabbe bhutta
sabbe puggala
sabbe attabhava - pariyapanna
sabbe itthoyo
sabbe purisa
sabbe ariya
sabbe anariya
sabbe deva
sabbe manussa
sabbe vinipatika
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
Dukkha muccantu
Yattha-laddha-sampattito mavigacchantu
Kammassaka
Purathimaya disaya
pacchimaya disaya
uttara disaya
dakkhinaya disaya
purathimaya anudisaya
pacchimaya anudisaya
uttara anudisaya
dakkhinaya anudisaya
hetthimaya disaya
uparimaya disaya
Sabbe satta
sabbe pana
sabbe bhutta
sabbe puggala
sabbe attabhava - pariyapanna
sabbe itthoyo
sabbe purisa
sabbe ariya
sabbe anariya
sabbe deva
sabbe manussa
sabbe vinipatika
avera hontu
abyapajjha hontu
anigha hontu
sukhi - attanam pariharantu
Dukkha muccantu
Yattha-laddha-sampattito mavigacchantu
Kammassaka
Uddham yava bhavagga ca
adho yava aviccito
samanta cakkavalesu
ye satta pathavicara
abyapajjha nivera ca
nidukkha ca nupaddava
Uddham yava bhavagga ca
adho yava aviccito
samanta cakkavalesu
ye satta udakecara
abyapajjha nivera ca
nidukkha ca nupaddava
Uddham yava bhavagga ca
adho yava aviccito
samanta cakkavalesu
ye satta akasecara
abyapajjha nivera ca
nidukkha ca nupaddava

 




https://blog.sciencenet.cn/blog-224810-730500.html

上一篇:“慈爱生命,你我同心”--世界动物日庆典法会十月四日柏林寺召开
下一篇:明影法师劝诵《慈经》
收藏 IP: 166.111.105.*| 热度|

5 骆小红 陈沐 王春艳 徐晓 zzjtcm

该博文允许注册用户评论 请点击登录 评论 (3 个评论)

数据加载中...
扫一扫,分享此博文

Archiver|手机版|科学网 ( 京ICP备07017567号-12 )

GMT+8, 2024-10-20 06:20

Powered by ScienceNet.cn

Copyright © 2007- 中国科学报社

返回顶部