SLLee19的个人博客分享 http://blog.sciencenet.cn/u/SLLee19

博文

心经舍利子指什么?

已有 11962 次阅读 2016-8-24 19:53 |个人分类:学思碎语|系统分类:科研笔记

《般若波罗蜜多心经》中有两处“舍利子”,究竟是指人(舍利弗)还是物(骨灰珠)?网络上流行的说法是指人“舍利弗”,我的演绎是舍利子是物,有网友认为我在胡扯。本来我的着眼点只对佛家哲学思想有兴趣,舍利子是枝节,对整体内容没有太大影响。为此,我搜索了一下,从梵文的原文去理解,作为科学思维一次练习。

这两段经文的梵文,读音,和汉译都放在一起比较。

इहशाररऩुत्ररूऩॊशून्यताशून्यतैर्रूऩॊरूऩान्नऩृथि्शून्यऩाशूयऩायाऩृथग्रूऩयद्रऩसाशून्यतायाशून्यतातद्रऩ

iha śāriputra rūpaṃ śūnyatā, śūnyatāeva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sāśūnyatā, yā śunyatā tadrūpaṃ .

(此)舍利子(色即空)(空即是色)色不异空空不异色色即是空空即是色

एर्मेर्र्ेदनासॊासॊस्िारवर्ानामन

evameva vedanā saṃjña saṃskāravijñānāni .

〔后〕亦复如是

इहशाररऩुत्रसर्वधमावःशून्यताऱिाअनुत्ऩन्नाअमनरुद्धाअमऱावर्मऱानोनाऩररऩूिावः

iha śāriputra sarva-dharmāḥśūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .

(此)舍利子诸法〔前〕空相不生不灭不垢不净不增不减

比较了多篇梵文原文和音译,舍利子的原文都是शाररऩुत्र  (śāriputra)似乎应作舍利弗(人),与舍利子(शरीर śarīra)不一样。原文中舍利子前面有“此”字(iha),汉译的《心经》没有。释迦牟尼在讲述心经的时候,是指着“舍利子”讲的,所以舍利子不是虚词,更不是标点符号。他为何指着一个人说他“色不异空,空不异色,色即是空,空即是色”,“是诸法空相,不生不灭,不垢不净,不增不减”?“舍利子,是….” 这句话中“舍利子”是主词(subject),一个生人,如何能代表“色、空”,“不生不灭,不垢不净,不增不减”?除非这里的“舍利子”,既是舍利弗这个人,也是他圆寂后的舍利子。

舍利弗是释迦牟尼的十大弟子之一,而且是最重要的弟子之一,他的塑像经常被放在释迦牟尼像旁边。舍利弗年纪比释迦牟尼要大,大多少,没有记载,但是,舍利弗的涅磐比释迦牟尼还早,时近八十岁。佛家不讲死,高僧圆寂,佛祖涅磐。所以,释迦牟尼讲这句话时,可能舍利弗已经涅磐,火化,成为舍利子(物)。因此,释迦牟尼是指着舍利弗的舍利子讲的。以前的解释只提到舍利弗这个人。如果《心经》讲的是“舍利子”(物),是指“舍利弗”这个人的“舍利子”,舍利子同时是人,也是物,就没有冲突了。这是我在参考多个《心经》版本后的结论。

心经什么时候创作?按照上面的解释是舍利弗圆寂后,根据记载,舍利弗是因为听到释迦牟尼三个月后要涅磐,所以他自己先行涅磐。如果属实,心经最后完成,应该在舍利弗涅磐后,释迦牟尼涅磐以前。佛教里的故事,有些不能尽信。舍利弗在母亲怀孕的肚子里能与舅舅辩论,是不符合科学的。很多佛经是弟子的记录,《心经》是否真正是释迦牟尼写的,还是后来被整理修改过就很难说了。我觉得还是理解佛教哲学的重点比较有意义。


李兆良

2016.8.24


注:佛fo,弗fu,现在拼音用f子音. Buddha佛, putra弗  的梵文是b 和p的发音。与广东顺德的方言put(佛)一致。开始翻译佛经的是南方人,还是,本来佛put 是当时北方的方言?很有趣,值得思考。这里再次说明翻译与方言历史的关系。


录1:日本法隆寺藏两片贝叶经钞本,第一页加上第二页第一行是略本心经。


附录2: 伯希和收集的梵文心经,现藏于法国国家图书馆。


附录3:心经梵文,读音,汉译

http://www.chinadmd.com/file/exzwuxwwtouwieaopivawris_1.html

心经梵文

ॐमणिऩद्मेह

aum maṇi padme hūm

嘛呢叭咩

प्राऩारममतारृदयसूत्र

prajñāpāramitā-hṛdaya-sūtraṃ

般若波罗蜜多

नमःसर्वाय

namaḥ sarvajñāya .

(归命一切智者)

आयावर्ऱोकितेश्वरबोमधसत्त्र्ोगॊभीरायाॊप्राऩारममतायाॊचयांचरमािोव्यर्ऱोियमतस्म

ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃcaramāṇo vyavalokayati sma .

自在菩萨行深般若波罗蜜多照见

ऩञ्चस्िन्धाःताॊश्चस्र्भाऩशून्यान्ऩश्यमतस्म

pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .

皆空度一切苦厄

इहशाररऩुत्ररूऩॊशून्यताशून्यतैर्रूऩॊरूऩान्नऩृथि्शून्यऩाशूयऩायाऩृथग्रूऩयद्रऩसाशून्यतायाशून्यतातद्रऩ

iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthakśūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .

(此)舍利子(色即空)(空即是色)色不异空空不异色色即是空空即是色

एर्मेर्र्ेदनासॊासॊस्िारवर्ानामन

evameva vedanā saṃjña saṃskāra vijñānāni .

〔后〕亦复如是

इहशाररऩुत्रसर्वधमावःशून्यताऱिाअनुत्ऩन्नाअमनरुद्धाअमऱावर्मऱानोनाऩररऩूिावः

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannāaniruddhā amalā na vimalā anonā na paripūrṇāḥ .

(此)舍利子诸法〔前〕空相不生不灭不垢不净不增不减

तस्माच्छाररऩुत्रशून्यतायाॊरूऩॊर्ेदनासॊसॊस्िारावर्ानामन

tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā nasaṃskārā na vijñānāni . 是故(舍利子)空中(无)(无)(无)

चश्रुःश्रोत्रघ्रािणजह्वािायमनाॊमस

na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .

रूऩशब्दगन्धरसस्प्रष्ठव्यधमावः

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .

चि्षुधावचयावर्न्नमनोवर्ानधातुः

na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .

眼界乃至意识界

वर्द्यनावर्द्यवर्द्यायोनावर्द्यायोयार्न्नजरामरिॊजरामरियोदःखसमुदयमनरोधमागावानॊप्रामिनावप्रामिः

na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan najarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ naprāptir na aprāptiḥ .

(无明)无明(无明尽)亦无无明尽乃至老死亦无老死尽苦集灭道亦无(无无得)

तस्माच्छाररऩुत्राप्रामित्र्ाद्बोमधसत्त्र्ोप्राऩारममतामामश्रत्यवर्हरत्यमचत्तार्रिः

tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitāmāśritya viharatyacitta-āvaraṇaḥ . 以无所得故菩提萨埵依般若波罗蜜多故心无罣碍

मचत्तार्रिनाणस्तत्र्ादत्रस्तोवर्ऩयावसामतक्रान्तोमनष्ठमनर्ाविः

citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ.

无罣碍故无有恐怖远离颠倒梦想究竟涅盘

त्र्यध्र्व्यर्णस्थताःसर्वबद्धाःप्राऩारममतामामश्रत्यानुत्तराॊसम्यक्सॊबोमधममभसॊबद्धाः

tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityaanuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .

三世诸佛依般若波罗蜜多故阿耨多罗三藐三菩提

तस्माज्ज्ातव्योप्राऩारममतामहामन्त्रोमहावर्द्यामन्त्रोऽनुत्तरमन्त्रोऽसमसममन्त्रःसर्वदःसत्यमममथ्यत्र्ातखप्रशमनःप्राऩारममतायासुक्तोमन्त्रः

tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro'nuttara-mantro 'samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvātprajñāpāramitāyām ukto

mantraḥ .

般若波罗蜜多是大神咒是大明咒是无上咒是无等等咒能除一切苦真实不虚故说般若波罗蜜多咒

तद्यथागतेगतेऩारगतेऩारसॊगतेबोमधस्र्ाहा

tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .

即说咒曰揭谛揭谛波罗揭谛波罗僧揭谛菩提娑婆诃

[即说咒曰渡去彼岸都渡去彼岸共证菩提]

इमतप्राऩारममतारृदयॊ

iti prajñāpāramitā-hṛdayaṃ samāptaṃ .

(般若波罗蜜多心经终)

समािॊ


参考前文:

心经的舍利子,色与空 http://blog.sciencenet.cn/blog-1674084-998265.html

般若波罗蜜多心经-答友问 http://blog.sciencenet.cn/blog-1674084-997664.html




https://blog.sciencenet.cn/blog-1674084-998451.html

上一篇:心经的舍利子,色与空
下一篇:李兆良:严重声明-网络侵权事件
收藏 IP: 107.214.137.*| 热度|

8 刘炜 马德义 吴世凯 戴德昌 徐晓 苏德辰 徐令予 xiyouxiyou

该博文允许注册用户评论 请点击登录 评论 (22 个评论)

数据加载中...

Archiver|手机版|科学网 ( 京ICP备07017567号-12 )

GMT+8, 2024-4-19 20:23

Powered by ScienceNet.cn

Copyright © 2007- 中国科学报社

返回顶部